Declension table of ?nīlanīya

Deva

MasculineSingularDualPlural
Nominativenīlanīyaḥ nīlanīyau nīlanīyāḥ
Vocativenīlanīya nīlanīyau nīlanīyāḥ
Accusativenīlanīyam nīlanīyau nīlanīyān
Instrumentalnīlanīyena nīlanīyābhyām nīlanīyaiḥ nīlanīyebhiḥ
Dativenīlanīyāya nīlanīyābhyām nīlanīyebhyaḥ
Ablativenīlanīyāt nīlanīyābhyām nīlanīyebhyaḥ
Genitivenīlanīyasya nīlanīyayoḥ nīlanīyānām
Locativenīlanīye nīlanīyayoḥ nīlanīyeṣu

Compound nīlanīya -

Adverb -nīlanīyam -nīlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria