Declension table of ?nīlalohitā

Deva

FeminineSingularDualPlural
Nominativenīlalohitā nīlalohite nīlalohitāḥ
Vocativenīlalohite nīlalohite nīlalohitāḥ
Accusativenīlalohitām nīlalohite nīlalohitāḥ
Instrumentalnīlalohitayā nīlalohitābhyām nīlalohitābhiḥ
Dativenīlalohitāyai nīlalohitābhyām nīlalohitābhyaḥ
Ablativenīlalohitāyāḥ nīlalohitābhyām nīlalohitābhyaḥ
Genitivenīlalohitāyāḥ nīlalohitayoḥ nīlalohitānām
Locativenīlalohitāyām nīlalohitayoḥ nīlalohitāsu

Adverb -nīlalohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria