Declension table of ?nīlalohita

Deva

NeuterSingularDualPlural
Nominativenīlalohitam nīlalohite nīlalohitāni
Vocativenīlalohita nīlalohite nīlalohitāni
Accusativenīlalohitam nīlalohite nīlalohitāni
Instrumentalnīlalohitena nīlalohitābhyām nīlalohitaiḥ
Dativenīlalohitāya nīlalohitābhyām nīlalohitebhyaḥ
Ablativenīlalohitāt nīlalohitābhyām nīlalohitebhyaḥ
Genitivenīlalohitasya nīlalohitayoḥ nīlalohitānām
Locativenīlalohite nīlalohitayoḥ nīlalohiteṣu

Compound nīlalohita -

Adverb -nīlalohitam -nīlalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria