Declension table of ?nīlalohita

Deva

MasculineSingularDualPlural
Nominativenīlalohitaḥ nīlalohitau nīlalohitāḥ
Vocativenīlalohita nīlalohitau nīlalohitāḥ
Accusativenīlalohitam nīlalohitau nīlalohitān
Instrumentalnīlalohitena nīlalohitābhyām nīlalohitaiḥ nīlalohitebhiḥ
Dativenīlalohitāya nīlalohitābhyām nīlalohitebhyaḥ
Ablativenīlalohitāt nīlalohitābhyām nīlalohitebhyaḥ
Genitivenīlalohitasya nīlalohitayoḥ nīlalohitānām
Locativenīlalohite nīlalohitayoḥ nīlalohiteṣu

Compound nīlalohita -

Adverb -nīlalohitam -nīlalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria