Declension table of ?nīlakuruṇṭaka

Deva

MasculineSingularDualPlural
Nominativenīlakuruṇṭakaḥ nīlakuruṇṭakau nīlakuruṇṭakāḥ
Vocativenīlakuruṇṭaka nīlakuruṇṭakau nīlakuruṇṭakāḥ
Accusativenīlakuruṇṭakam nīlakuruṇṭakau nīlakuruṇṭakān
Instrumentalnīlakuruṇṭakena nīlakuruṇṭakābhyām nīlakuruṇṭakaiḥ nīlakuruṇṭakebhiḥ
Dativenīlakuruṇṭakāya nīlakuruṇṭakābhyām nīlakuruṇṭakebhyaḥ
Ablativenīlakuruṇṭakāt nīlakuruṇṭakābhyām nīlakuruṇṭakebhyaḥ
Genitivenīlakuruṇṭakasya nīlakuruṇṭakayoḥ nīlakuruṇṭakānām
Locativenīlakuruṇṭake nīlakuruṇṭakayoḥ nīlakuruṇṭakeṣu

Compound nīlakuruṇṭaka -

Adverb -nīlakuruṇṭakam -nīlakuruṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria