Declension table of ?nīlakuñcitamūrdhajī

Deva

FeminineSingularDualPlural
Nominativenīlakuñcitamūrdhajī nīlakuñcitamūrdhajyau nīlakuñcitamūrdhajyaḥ
Vocativenīlakuñcitamūrdhaji nīlakuñcitamūrdhajyau nīlakuñcitamūrdhajyaḥ
Accusativenīlakuñcitamūrdhajīm nīlakuñcitamūrdhajyau nīlakuñcitamūrdhajīḥ
Instrumentalnīlakuñcitamūrdhajyā nīlakuñcitamūrdhajībhyām nīlakuñcitamūrdhajībhiḥ
Dativenīlakuñcitamūrdhajyai nīlakuñcitamūrdhajībhyām nīlakuñcitamūrdhajībhyaḥ
Ablativenīlakuñcitamūrdhajyāḥ nīlakuñcitamūrdhajībhyām nīlakuñcitamūrdhajībhyaḥ
Genitivenīlakuñcitamūrdhajyāḥ nīlakuñcitamūrdhajyoḥ nīlakuñcitamūrdhajīnām
Locativenīlakuñcitamūrdhajyām nīlakuñcitamūrdhajyoḥ nīlakuñcitamūrdhajīṣu

Compound nīlakuñcitamūrdhaji - nīlakuñcitamūrdhajī -

Adverb -nīlakuñcitamūrdhaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria