Declension table of nīlakuñcitamūrdhaja

Deva

NeuterSingularDualPlural
Nominativenīlakuñcitamūrdhajam nīlakuñcitamūrdhaje nīlakuñcitamūrdhajāni
Vocativenīlakuñcitamūrdhaja nīlakuñcitamūrdhaje nīlakuñcitamūrdhajāni
Accusativenīlakuñcitamūrdhajam nīlakuñcitamūrdhaje nīlakuñcitamūrdhajāni
Instrumentalnīlakuñcitamūrdhajena nīlakuñcitamūrdhajābhyām nīlakuñcitamūrdhajaiḥ
Dativenīlakuñcitamūrdhajāya nīlakuñcitamūrdhajābhyām nīlakuñcitamūrdhajebhyaḥ
Ablativenīlakuñcitamūrdhajāt nīlakuñcitamūrdhajābhyām nīlakuñcitamūrdhajebhyaḥ
Genitivenīlakuñcitamūrdhajasya nīlakuñcitamūrdhajayoḥ nīlakuñcitamūrdhajānām
Locativenīlakuñcitamūrdhaje nīlakuñcitamūrdhajayoḥ nīlakuñcitamūrdhajeṣu

Compound nīlakuñcitamūrdhaja -

Adverb -nīlakuñcitamūrdhajam -nīlakuñcitamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria