Declension table of ?nīlakaṇṭhī

Deva

FeminineSingularDualPlural
Nominativenīlakaṇṭhī nīlakaṇṭhyau nīlakaṇṭhyaḥ
Vocativenīlakaṇṭhi nīlakaṇṭhyau nīlakaṇṭhyaḥ
Accusativenīlakaṇṭhīm nīlakaṇṭhyau nīlakaṇṭhīḥ
Instrumentalnīlakaṇṭhyā nīlakaṇṭhībhyām nīlakaṇṭhībhiḥ
Dativenīlakaṇṭhyai nīlakaṇṭhībhyām nīlakaṇṭhībhyaḥ
Ablativenīlakaṇṭhyāḥ nīlakaṇṭhībhyām nīlakaṇṭhībhyaḥ
Genitivenīlakaṇṭhyāḥ nīlakaṇṭhyoḥ nīlakaṇṭhīnām
Locativenīlakaṇṭhyām nīlakaṇṭhyoḥ nīlakaṇṭhīṣu

Compound nīlakaṇṭhi - nīlakaṇṭhī -

Adverb -nīlakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria