Declension table of ?nīlakaṇṭhastotra

Deva

NeuterSingularDualPlural
Nominativenīlakaṇṭhastotram nīlakaṇṭhastotre nīlakaṇṭhastotrāṇi
Vocativenīlakaṇṭhastotra nīlakaṇṭhastotre nīlakaṇṭhastotrāṇi
Accusativenīlakaṇṭhastotram nīlakaṇṭhastotre nīlakaṇṭhastotrāṇi
Instrumentalnīlakaṇṭhastotreṇa nīlakaṇṭhastotrābhyām nīlakaṇṭhastotraiḥ
Dativenīlakaṇṭhastotrāya nīlakaṇṭhastotrābhyām nīlakaṇṭhastotrebhyaḥ
Ablativenīlakaṇṭhastotrāt nīlakaṇṭhastotrābhyām nīlakaṇṭhastotrebhyaḥ
Genitivenīlakaṇṭhastotrasya nīlakaṇṭhastotrayoḥ nīlakaṇṭhastotrāṇām
Locativenīlakaṇṭhastotre nīlakaṇṭhastotrayoḥ nīlakaṇṭhastotreṣu

Compound nīlakaṇṭhastotra -

Adverb -nīlakaṇṭhastotram -nīlakaṇṭhastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria