Declension table of nīlakaṇṭhastotraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlakaṇṭhastotram | nīlakaṇṭhastotre | nīlakaṇṭhastotrāṇi |
Vocative | nīlakaṇṭhastotra | nīlakaṇṭhastotre | nīlakaṇṭhastotrāṇi |
Accusative | nīlakaṇṭhastotram | nīlakaṇṭhastotre | nīlakaṇṭhastotrāṇi |
Instrumental | nīlakaṇṭhastotreṇa | nīlakaṇṭhastotrābhyām | nīlakaṇṭhastotraiḥ |
Dative | nīlakaṇṭhastotrāya | nīlakaṇṭhastotrābhyām | nīlakaṇṭhastotrebhyaḥ |
Ablative | nīlakaṇṭhastotrāt | nīlakaṇṭhastotrābhyām | nīlakaṇṭhastotrebhyaḥ |
Genitive | nīlakaṇṭhastotrasya | nīlakaṇṭhastotrayoḥ | nīlakaṇṭhastotrāṇām |
Locative | nīlakaṇṭhastotre | nīlakaṇṭhastotrayoḥ | nīlakaṇṭhastotreṣu |