Declension table of nīlakaṇṭha

Deva

NeuterSingularDualPlural
Nominativenīlakaṇṭham nīlakaṇṭhe nīlakaṇṭhāni
Vocativenīlakaṇṭha nīlakaṇṭhe nīlakaṇṭhāni
Accusativenīlakaṇṭham nīlakaṇṭhe nīlakaṇṭhāni
Instrumentalnīlakaṇṭhena nīlakaṇṭhābhyām nīlakaṇṭhaiḥ
Dativenīlakaṇṭhāya nīlakaṇṭhābhyām nīlakaṇṭhebhyaḥ
Ablativenīlakaṇṭhāt nīlakaṇṭhābhyām nīlakaṇṭhebhyaḥ
Genitivenīlakaṇṭhasya nīlakaṇṭhayoḥ nīlakaṇṭhānām
Locativenīlakaṇṭhe nīlakaṇṭhayoḥ nīlakaṇṭheṣu

Compound nīlakaṇṭha -

Adverb -nīlakaṇṭham -nīlakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria