Declension table of ?nīlajhiṇṭī

Deva

FeminineSingularDualPlural
Nominativenīlajhiṇṭī nīlajhiṇṭyau nīlajhiṇṭyaḥ
Vocativenīlajhiṇṭi nīlajhiṇṭyau nīlajhiṇṭyaḥ
Accusativenīlajhiṇṭīm nīlajhiṇṭyau nīlajhiṇṭīḥ
Instrumentalnīlajhiṇṭyā nīlajhiṇṭībhyām nīlajhiṇṭībhiḥ
Dativenīlajhiṇṭyai nīlajhiṇṭībhyām nīlajhiṇṭībhyaḥ
Ablativenīlajhiṇṭyāḥ nīlajhiṇṭībhyām nīlajhiṇṭībhyaḥ
Genitivenīlajhiṇṭyāḥ nīlajhiṇṭyoḥ nīlajhiṇṭīnām
Locativenīlajhiṇṭyām nīlajhiṇṭyoḥ nīlajhiṇṭīṣu

Compound nīlajhiṇṭi - nīlajhiṇṭī -

Adverb -nīlajhiṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria