सुबन्तावली ?नीलचोलकवता

Roma

स्त्रीएकद्विबहु
प्रथमानीलचोलकवता नीलचोलकवते नीलचोलकवताः
सम्बोधनम्नीलचोलकवते नीलचोलकवते नीलचोलकवताः
द्वितीयानीलचोलकवताम् नीलचोलकवते नीलचोलकवताः
तृतीयानीलचोलकवतया नीलचोलकवताभ्याम् नीलचोलकवताभिः
चतुर्थीनीलचोलकवतायै नीलचोलकवताभ्याम् नीलचोलकवताभ्यः
पञ्चमीनीलचोलकवतायाः नीलचोलकवताभ्याम् नीलचोलकवताभ्यः
षष्ठीनीलचोलकवतायाः नीलचोलकवतयोः नीलचोलकवतानाम्
सप्तमीनीलचोलकवतायाम् नीलचोलकवतयोः नीलचोलकवतासु

अव्यय ॰नीलचोलकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria