Declension table of ?nīlacchada

Deva

MasculineSingularDualPlural
Nominativenīlacchadaḥ nīlacchadau nīlacchadāḥ
Vocativenīlacchada nīlacchadau nīlacchadāḥ
Accusativenīlacchadam nīlacchadau nīlacchadān
Instrumentalnīlacchadena nīlacchadābhyām nīlacchadaiḥ nīlacchadebhiḥ
Dativenīlacchadāya nīlacchadābhyām nīlacchadebhyaḥ
Ablativenīlacchadāt nīlacchadābhyām nīlacchadebhyaḥ
Genitivenīlacchadasya nīlacchadayoḥ nīlacchadānām
Locativenīlacchade nīlacchadayoḥ nīlacchadeṣu

Compound nīlacchada -

Adverb -nīlacchadam -nīlacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria