Declension table of ?nīlacandra

Deva

MasculineSingularDualPlural
Nominativenīlacandraḥ nīlacandrau nīlacandrāḥ
Vocativenīlacandra nīlacandrau nīlacandrāḥ
Accusativenīlacandram nīlacandrau nīlacandrān
Instrumentalnīlacandreṇa nīlacandrābhyām nīlacandraiḥ nīlacandrebhiḥ
Dativenīlacandrāya nīlacandrābhyām nīlacandrebhyaḥ
Ablativenīlacandrāt nīlacandrābhyām nīlacandrebhyaḥ
Genitivenīlacandrasya nīlacandrayoḥ nīlacandrāṇām
Locativenīlacandre nīlacandrayoḥ nīlacandreṣu

Compound nīlacandra -

Adverb -nīlacandram -nīlacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria