Declension table of ?nīlabhṛṅgarāja

Deva

MasculineSingularDualPlural
Nominativenīlabhṛṅgarājaḥ nīlabhṛṅgarājau nīlabhṛṅgarājāḥ
Vocativenīlabhṛṅgarāja nīlabhṛṅgarājau nīlabhṛṅgarājāḥ
Accusativenīlabhṛṅgarājam nīlabhṛṅgarājau nīlabhṛṅgarājān
Instrumentalnīlabhṛṅgarājena nīlabhṛṅgarājābhyām nīlabhṛṅgarājaiḥ nīlabhṛṅgarājebhiḥ
Dativenīlabhṛṅgarājāya nīlabhṛṅgarājābhyām nīlabhṛṅgarājebhyaḥ
Ablativenīlabhṛṅgarājāt nīlabhṛṅgarājābhyām nīlabhṛṅgarājebhyaḥ
Genitivenīlabhṛṅgarājasya nīlabhṛṅgarājayoḥ nīlabhṛṅgarājānām
Locativenīlabhṛṅgarāje nīlabhṛṅgarājayoḥ nīlabhṛṅgarājeṣu

Compound nīlabhṛṅgarāja -

Adverb -nīlabhṛṅgarājam -nīlabhṛṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria