सुबन्तावली ?नीलालिकुलसङ्कुल

Roma

पुमान्एकद्विबहु
प्रथमानीलालिकुलसङ्कुलः नीलालिकुलसङ्कुलौ नीलालिकुलसङ्कुलाः
सम्बोधनम्नीलालिकुलसङ्कुल नीलालिकुलसङ्कुलौ नीलालिकुलसङ्कुलाः
द्वितीयानीलालिकुलसङ्कुलम् नीलालिकुलसङ्कुलौ नीलालिकुलसङ्कुलान्
तृतीयानीलालिकुलसङ्कुलेन नीलालिकुलसङ्कुलाभ्याम् नीलालिकुलसङ्कुलैः नीलालिकुलसङ्कुलेभिः
चतुर्थीनीलालिकुलसङ्कुलाय नीलालिकुलसङ्कुलाभ्याम् नीलालिकुलसङ्कुलेभ्यः
पञ्चमीनीलालिकुलसङ्कुलात् नीलालिकुलसङ्कुलाभ्याम् नीलालिकुलसङ्कुलेभ्यः
षष्ठीनीलालिकुलसङ्कुलस्य नीलालिकुलसङ्कुलयोः नीलालिकुलसङ्कुलानाम्
सप्तमीनीलालिकुलसङ्कुले नीलालिकुलसङ्कुलयोः नीलालिकुलसङ्कुलेषु

समास नीलालिकुलसङ्कुल

अव्यय ॰नीलालिकुलसङ्कुलम् ॰नीलालिकुलसङ्कुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria