Declension table of nīlāṅga

Deva

NeuterSingularDualPlural
Nominativenīlāṅgam nīlāṅge nīlāṅgāni
Vocativenīlāṅga nīlāṅge nīlāṅgāni
Accusativenīlāṅgam nīlāṅge nīlāṅgāni
Instrumentalnīlāṅgena nīlāṅgābhyām nīlāṅgaiḥ
Dativenīlāṅgāya nīlāṅgābhyām nīlāṅgebhyaḥ
Ablativenīlāṅgāt nīlāṅgābhyām nīlāṅgebhyaḥ
Genitivenīlāṅgasya nīlāṅgayoḥ nīlāṅgānām
Locativenīlāṅge nīlāṅgayoḥ nīlāṅgeṣu

Compound nīlāṅga -

Adverb -nīlāṅgam -nīlāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria