Declension table of nīlāṃśukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlāṃśukam | nīlāṃśuke | nīlāṃśukāni |
Vocative | nīlāṃśuka | nīlāṃśuke | nīlāṃśukāni |
Accusative | nīlāṃśukam | nīlāṃśuke | nīlāṃśukāni |
Instrumental | nīlāṃśukena | nīlāṃśukābhyām | nīlāṃśukaiḥ |
Dative | nīlāṃśukāya | nīlāṃśukābhyām | nīlāṃśukebhyaḥ |
Ablative | nīlāṃśukāt | nīlāṃśukābhyām | nīlāṃśukebhyaḥ |
Genitive | nīlāṃśukasya | nīlāṃśukayoḥ | nīlāṃśukānām |
Locative | nīlāṃśuke | nīlāṃśukayoḥ | nīlāṃśukeṣu |