Declension table of nīla

Deva

MasculineSingularDualPlural
Nominativenīlaḥ nīlau nīlāḥ
Vocativenīla nīlau nīlāḥ
Accusativenīlam nīlau nīlān
Instrumentalnīlena nīlābhyām nīlaiḥ nīlebhiḥ
Dativenīlāya nīlābhyām nīlebhyaḥ
Ablativenīlāt nīlābhyām nīlebhyaḥ
Genitivenīlasya nīlayoḥ nīlānām
Locativenīle nīlayoḥ nīleṣu

Compound nīla -

Adverb -nīlam -nīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria