सुबन्तावली नीलषण्ड

Roma

पुमान्एकद्विबहु
प्रथमानीलषण्डः नीलषण्डौ नीलषण्डाः
सम्बोधनम्नीलषण्ड नीलषण्डौ नीलषण्डाः
द्वितीयानीलषण्डम् नीलषण्डौ नीलषण्डान्
तृतीयानीलषण्डेन नीलषण्डाभ्याम् नीलषण्डैः
चतुर्थीनीलषण्डाय नीलषण्डाभ्याम् नीलषण्डेभ्यः
पञ्चमीनीलषण्डात् नीलषण्डाभ्याम् नीलषण्डेभ्यः
षष्ठीनीलषण्डस्य नीलषण्डयोः नीलषण्डानाम्
सप्तमीनीलषण्डे नीलषण्डयोः नीलषण्डेषु

समास नीलषण्ड

अव्यय ॰नीलषण्डम् ॰नीलषण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria