Declension table of ?nīka

Deva

MasculineSingularDualPlural
Nominativenīkaḥ nīkau nīkāḥ
Vocativenīka nīkau nīkāḥ
Accusativenīkam nīkau nīkān
Instrumentalnīkena nīkābhyām nīkaiḥ nīkebhiḥ
Dativenīkāya nīkābhyām nīkebhyaḥ
Ablativenīkāt nīkābhyām nīkebhyaḥ
Genitivenīkasya nīkayoḥ nīkānām
Locativenīke nīkayoḥ nīkeṣu

Compound nīka -

Adverb -nīkam -nīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria