Declension table of ?nīcopagata

Deva

MasculineSingularDualPlural
Nominativenīcopagataḥ nīcopagatau nīcopagatāḥ
Vocativenīcopagata nīcopagatau nīcopagatāḥ
Accusativenīcopagatam nīcopagatau nīcopagatān
Instrumentalnīcopagatena nīcopagatābhyām nīcopagataiḥ nīcopagatebhiḥ
Dativenīcopagatāya nīcopagatābhyām nīcopagatebhyaḥ
Ablativenīcopagatāt nīcopagatābhyām nīcopagatebhyaḥ
Genitivenīcopagatasya nīcopagatayoḥ nīcopagatānām
Locativenīcopagate nīcopagatayoḥ nīcopagateṣu

Compound nīcopagata -

Adverb -nīcopagatam -nīcopagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria