सुबन्तावली ?नीचवज्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानीचवज्रम् नीचवज्रे नीचवज्राणि
सम्बोधनम्नीचवज्र नीचवज्रे नीचवज्राणि
द्वितीयानीचवज्रम् नीचवज्रे नीचवज्राणि
तृतीयानीचवज्रेण नीचवज्राभ्याम् नीचवज्रैः
चतुर्थीनीचवज्राय नीचवज्राभ्याम् नीचवज्रेभ्यः
पञ्चमीनीचवज्रात् नीचवज्राभ्याम् नीचवज्रेभ्यः
षष्ठीनीचवज्रस्य नीचवज्रयोः नीचवज्राणाम्
सप्तमीनीचवज्रे नीचवज्रयोः नीचवज्रेषु

समास नीचवज्र

अव्यय ॰नीचवज्रम् ॰नीचवज्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria