सुबन्तावली ?नीचरता

Roma

स्त्रीएकद्विबहु
प्रथमानीचरता नीचरते नीचरताः
सम्बोधनम्नीचरते नीचरते नीचरताः
द्वितीयानीचरताम् नीचरते नीचरताः
तृतीयानीचरतया नीचरताभ्याम् नीचरताभिः
चतुर्थीनीचरतायै नीचरताभ्याम् नीचरताभ्यः
पञ्चमीनीचरतायाः नीचरताभ्याम् नीचरताभ्यः
षष्ठीनीचरतायाः नीचरतयोः नीचरतानाम्
सप्तमीनीचरतायाम् नीचरतयोः नीचरतासु

अव्यय ॰नीचरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria