सुबन्तावली ?नीचनखरोमणा

Roma

स्त्रीएकद्विबहु
प्रथमानीचनखरोमणा नीचनखरोमणे नीचनखरोमणाः
सम्बोधनम्नीचनखरोमणे नीचनखरोमणे नीचनखरोमणाः
द्वितीयानीचनखरोमणाम् नीचनखरोमणे नीचनखरोमणाः
तृतीयानीचनखरोमणया नीचनखरोमणाभ्याम् नीचनखरोमणाभिः
चतुर्थीनीचनखरोमणायै नीचनखरोमणाभ्याम् नीचनखरोमणाभ्यः
पञ्चमीनीचनखरोमणायाः नीचनखरोमणाभ्याम् नीचनखरोमणाभ्यः
षष्ठीनीचनखरोमणायाः नीचनखरोमणयोः नीचनखरोमणानाम्
सप्तमीनीचनखरोमणायाम् नीचनखरोमणयोः नीचनखरोमणासु

अव्यय ॰नीचनखरोमणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria