सुबन्तावली ?नीचकदम्ब

Roma

पुमान्एकद्विबहु
प्रथमानीचकदम्बः नीचकदम्बौ नीचकदम्बाः
सम्बोधनम्नीचकदम्ब नीचकदम्बौ नीचकदम्बाः
द्वितीयानीचकदम्बम् नीचकदम्बौ नीचकदम्बान्
तृतीयानीचकदम्बेन नीचकदम्बाभ्याम् नीचकदम्बैः नीचकदम्बेभिः
चतुर्थीनीचकदम्बाय नीचकदम्बाभ्याम् नीचकदम्बेभ्यः
पञ्चमीनीचकदम्बात् नीचकदम्बाभ्याम् नीचकदम्बेभ्यः
षष्ठीनीचकदम्बस्य नीचकदम्बयोः नीचकदम्बानाम्
सप्तमीनीचकदम्बे नीचकदम्बयोः नीचकदम्बेषु

समास नीचकदम्ब

अव्यय ॰नीचकदम्बम् ॰नीचकदम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria