Declension table of ?nīcaga

Deva

NeuterSingularDualPlural
Nominativenīcagam nīcage nīcagāni
Vocativenīcaga nīcage nīcagāni
Accusativenīcagam nīcage nīcagāni
Instrumentalnīcagena nīcagābhyām nīcagaiḥ
Dativenīcagāya nīcagābhyām nīcagebhyaḥ
Ablativenīcagāt nīcagābhyām nīcagebhyaḥ
Genitivenīcagasya nīcagayoḥ nīcagānām
Locativenīcage nīcagayoḥ nīcageṣu

Compound nīcaga -

Adverb -nīcagam -nīcagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria