सुबन्तावली ?निह्नववादिन्

Roma

पुमान्एकद्विबहु
प्रथमानिह्नववादी निह्नववादिनौ निह्नववादिनः
सम्बोधनम्निह्नववादिन् निह्नववादिनौ निह्नववादिनः
द्वितीयानिह्नववादिनम् निह्नववादिनौ निह्नववादिनः
तृतीयानिह्नववादिना निह्नववादिभ्याम् निह्नववादिभिः
चतुर्थीनिह्नववादिने निह्नववादिभ्याम् निह्नववादिभ्यः
पञ्चमीनिह्नववादिनः निह्नववादिभ्याम् निह्नववादिभ्यः
षष्ठीनिह्नववादिनः निह्नववादिनोः निह्नववादिनाम्
सप्तमीनिह्नववादिनि निह्नववादिनोः निह्नववादिषु

समास निह्नववादि

अव्यय ॰निह्नववादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria