Declension table of ?nihatasena

Deva

NeuterSingularDualPlural
Nominativenihatasenam nihatasene nihatasenāni
Vocativenihatasena nihatasene nihatasenāni
Accusativenihatasenam nihatasene nihatasenāni
Instrumentalnihatasenena nihatasenābhyām nihatasenaiḥ
Dativenihatasenāya nihatasenābhyām nihatasenebhyaḥ
Ablativenihatasenāt nihatasenābhyām nihatasenebhyaḥ
Genitivenihatasenasya nihatasenayoḥ nihatasenānām
Locativenihatasene nihatasenayoḥ nihataseneṣu

Compound nihatasena -

Adverb -nihatasenam -nihatasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria