Declension table of ?nihatakaṇṭakā

Deva

FeminineSingularDualPlural
Nominativenihatakaṇṭakā nihatakaṇṭake nihatakaṇṭakāḥ
Vocativenihatakaṇṭake nihatakaṇṭake nihatakaṇṭakāḥ
Accusativenihatakaṇṭakām nihatakaṇṭake nihatakaṇṭakāḥ
Instrumentalnihatakaṇṭakayā nihatakaṇṭakābhyām nihatakaṇṭakābhiḥ
Dativenihatakaṇṭakāyai nihatakaṇṭakābhyām nihatakaṇṭakābhyaḥ
Ablativenihatakaṇṭakāyāḥ nihatakaṇṭakābhyām nihatakaṇṭakābhyaḥ
Genitivenihatakaṇṭakāyāḥ nihatakaṇṭakayoḥ nihatakaṇṭakānām
Locativenihatakaṇṭakāyām nihatakaṇṭakayoḥ nihatakaṇṭakāsu

Adverb -nihatakaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria