सुबन्तावली निहन्

Roma

पुमान्एकद्विबहु
प्रथमानिहा निहनौ निहनः
सम्बोधनम्निहन् निहनौ निहनः
द्वितीयानिहनम् निहनौ निघ्नः
तृतीयानिघ्ना निहभ्याम् निहभिः
चतुर्थीनिघ्ने निहभ्याम् निहभ्यः
पञ्चमीनिघ्नः निहभ्याम् निहभ्यः
षष्ठीनिघ्नः निघ्नोः निघ्नाम्
सप्तमीनिहनि निघ्नि निघ्नोः निहसु

अव्यय ॰निहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria