सुबन्तावली ?निगमकल्पसार

Roma

पुमान्एकद्विबहु
प्रथमानिगमकल्पसारः निगमकल्पसारौ निगमकल्पसाराः
सम्बोधनम्निगमकल्पसार निगमकल्पसारौ निगमकल्पसाराः
द्वितीयानिगमकल्पसारम् निगमकल्पसारौ निगमकल्पसारान्
तृतीयानिगमकल्पसारेण निगमकल्पसाराभ्याम् निगमकल्पसारैः निगमकल्पसारेभिः
चतुर्थीनिगमकल्पसाराय निगमकल्पसाराभ्याम् निगमकल्पसारेभ्यः
पञ्चमीनिगमकल्पसारात् निगमकल्पसाराभ्याम् निगमकल्पसारेभ्यः
षष्ठीनिगमकल्पसारस्य निगमकल्पसारयोः निगमकल्पसाराणाम्
सप्तमीनिगमकल्पसारे निगमकल्पसारयोः निगमकल्पसारेषु

समास निगमकल्पसार

अव्यय ॰निगमकल्पसारम् ॰निगमकल्पसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria