Declension table of nigamajñāna

Deva

MasculineSingularDualPlural
Nominativenigamajñānaḥ nigamajñānau nigamajñānāḥ
Vocativenigamajñāna nigamajñānau nigamajñānāḥ
Accusativenigamajñānam nigamajñānau nigamajñānān
Instrumentalnigamajñānena nigamajñānābhyām nigamajñānaiḥ nigamajñānebhiḥ
Dativenigamajñānāya nigamajñānābhyām nigamajñānebhyaḥ
Ablativenigamajñānāt nigamajñānābhyām nigamajñānebhyaḥ
Genitivenigamajñānasya nigamajñānayoḥ nigamajñānānām
Locativenigamajñāne nigamajñānayoḥ nigamajñāneṣu

Compound nigamajñāna -

Adverb -nigamajñānam -nigamajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria