सुबन्तावली ?निद्रावशा

Roma

स्त्रीएकद्विबहु
प्रथमानिद्रावशा निद्रावशे निद्रावशाः
सम्बोधनम्निद्रावशे निद्रावशे निद्रावशाः
द्वितीयानिद्रावशाम् निद्रावशे निद्रावशाः
तृतीयानिद्रावशया निद्रावशाभ्याम् निद्रावशाभिः
चतुर्थीनिद्रावशायै निद्रावशाभ्याम् निद्रावशाभ्यः
पञ्चमीनिद्रावशायाः निद्रावशाभ्याम् निद्रावशाभ्यः
षष्ठीनिद्रावशायाः निद्रावशयोः निद्रावशानाम्
सप्तमीनिद्रावशायाम् निद्रावशयोः निद्रावशासु

अव्यय ॰निद्रावशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria