सुबन्तावली ?निद्रामुद्रित

Roma

पुमान्एकद्विबहु
प्रथमानिद्रामुद्रितः निद्रामुद्रितौ निद्रामुद्रिताः
सम्बोधनम्निद्रामुद्रित निद्रामुद्रितौ निद्रामुद्रिताः
द्वितीयानिद्रामुद्रितम् निद्रामुद्रितौ निद्रामुद्रितान्
तृतीयानिद्रामुद्रितेन निद्रामुद्रिताभ्याम् निद्रामुद्रितैः निद्रामुद्रितेभिः
चतुर्थीनिद्रामुद्रिताय निद्रामुद्रिताभ्याम् निद्रामुद्रितेभ्यः
पञ्चमीनिद्रामुद्रितात् निद्रामुद्रिताभ्याम् निद्रामुद्रितेभ्यः
षष्ठीनिद्रामुद्रितस्य निद्रामुद्रितयोः निद्रामुद्रितानाम्
सप्तमीनिद्रामुद्रिते निद्रामुद्रितयोः निद्रामुद्रितेषु

समास निद्रामुद्रित

अव्यय ॰निद्रामुद्रितम् ॰निद्रामुद्रितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria