सुबन्तावली ?निद्रादरिद्र

Roma

पुमान्एकद्विबहु
प्रथमानिद्रादरिद्रः निद्रादरिद्रौ निद्रादरिद्राः
सम्बोधनम्निद्रादरिद्र निद्रादरिद्रौ निद्रादरिद्राः
द्वितीयानिद्रादरिद्रम् निद्रादरिद्रौ निद्रादरिद्रान्
तृतीयानिद्रादरिद्रेण निद्रादरिद्राभ्याम् निद्रादरिद्रैः निद्रादरिद्रेभिः
चतुर्थीनिद्रादरिद्राय निद्रादरिद्राभ्याम् निद्रादरिद्रेभ्यः
पञ्चमीनिद्रादरिद्रात् निद्रादरिद्राभ्याम् निद्रादरिद्रेभ्यः
षष्ठीनिद्रादरिद्रस्य निद्रादरिद्रयोः निद्रादरिद्राणाम्
सप्तमीनिद्रादरिद्रे निद्रादरिद्रयोः निद्रादरिद्रेषु

समास निद्रादरिद्र

अव्यय ॰निद्रादरिद्रम् ॰निद्रादरिद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria