सुबन्तावली ?निदाघकर

Roma

पुमान्एकद्विबहु
प्रथमानिदाघकरः निदाघकरौ निदाघकराः
सम्बोधनम्निदाघकर निदाघकरौ निदाघकराः
द्वितीयानिदाघकरम् निदाघकरौ निदाघकरान्
तृतीयानिदाघकरेण निदाघकराभ्याम् निदाघकरैः निदाघकरेभिः
चतुर्थीनिदाघकराय निदाघकराभ्याम् निदाघकरेभ्यः
पञ्चमीनिदाघकरात् निदाघकराभ्याम् निदाघकरेभ्यः
षष्ठीनिदाघकरस्य निदाघकरयोः निदाघकराणाम्
सप्तमीनिदाघकरे निदाघकरयोः निदाघकरेषु

समास निदाघकर

अव्यय ॰निदाघकरम् ॰निदाघकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria