सुबन्तावली ?निचयगुल्म

Roma

पुमान्एकद्विबहु
प्रथमानिचयगुल्मः निचयगुल्मौ निचयगुल्माः
सम्बोधनम्निचयगुल्म निचयगुल्मौ निचयगुल्माः
द्वितीयानिचयगुल्मम् निचयगुल्मौ निचयगुल्मान्
तृतीयानिचयगुल्मेन निचयगुल्माभ्याम् निचयगुल्मैः निचयगुल्मेभिः
चतुर्थीनिचयगुल्माय निचयगुल्माभ्याम् निचयगुल्मेभ्यः
पञ्चमीनिचयगुल्मात् निचयगुल्माभ्याम् निचयगुल्मेभ्यः
षष्ठीनिचयगुल्मस्य निचयगुल्मयोः निचयगुल्मानाम्
सप्तमीनिचयगुल्मे निचयगुल्मयोः निचयगुल्मेषु

समास निचयगुल्म

अव्यय ॰निचयगुल्मम् ॰निचयगुल्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria