सुबन्तावली ?निबन्धनवनीत

Roma

पुमान्एकद्विबहु
प्रथमानिबन्धनवनीतः निबन्धनवनीतौ निबन्धनवनीताः
सम्बोधनम्निबन्धनवनीत निबन्धनवनीतौ निबन्धनवनीताः
द्वितीयानिबन्धनवनीतम् निबन्धनवनीतौ निबन्धनवनीतान्
तृतीयानिबन्धनवनीतेन निबन्धनवनीताभ्याम् निबन्धनवनीतैः निबन्धनवनीतेभिः
चतुर्थीनिबन्धनवनीताय निबन्धनवनीताभ्याम् निबन्धनवनीतेभ्यः
पञ्चमीनिबन्धनवनीतात् निबन्धनवनीताभ्याम् निबन्धनवनीतेभ्यः
षष्ठीनिबन्धनवनीतस्य निबन्धनवनीतयोः निबन्धनवनीतानाम्
सप्तमीनिबन्धनवनीते निबन्धनवनीतयोः निबन्धनवनीतेषु

समास निबन्धनवनीत

अव्यय ॰निबन्धनवनीतम् ॰निबन्धनवनीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria