Declension table of ?niṣūditā

Deva

FeminineSingularDualPlural
Nominativeniṣūditā niṣūdite niṣūditāḥ
Vocativeniṣūdite niṣūdite niṣūditāḥ
Accusativeniṣūditām niṣūdite niṣūditāḥ
Instrumentalniṣūditayā niṣūditābhyām niṣūditābhiḥ
Dativeniṣūditāyai niṣūditābhyām niṣūditābhyaḥ
Ablativeniṣūditāyāḥ niṣūditābhyām niṣūditābhyaḥ
Genitiveniṣūditāyāḥ niṣūditayoḥ niṣūditānām
Locativeniṣūditāyām niṣūditayoḥ niṣūditāsu

Adverb -niṣūditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria