Declension table of ?niṣūdikā

Deva

FeminineSingularDualPlural
Nominativeniṣūdikā niṣūdike niṣūdikāḥ
Vocativeniṣūdike niṣūdike niṣūdikāḥ
Accusativeniṣūdikām niṣūdike niṣūdikāḥ
Instrumentalniṣūdikayā niṣūdikābhyām niṣūdikābhiḥ
Dativeniṣūdikāyai niṣūdikābhyām niṣūdikābhyaḥ
Ablativeniṣūdikāyāḥ niṣūdikābhyām niṣūdikābhyaḥ
Genitiveniṣūdikāyāḥ niṣūdikayoḥ niṣūdikānām
Locativeniṣūdikāyām niṣūdikayoḥ niṣūdikāsu

Adverb -niṣūdikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria