सुबन्तावली ?निष्पुरीषीभाव

Roma

पुमान्एकद्विबहु
प्रथमानिष्पुरीषीभावः निष्पुरीषीभावौ निष्पुरीषीभावाः
सम्बोधनम्निष्पुरीषीभाव निष्पुरीषीभावौ निष्पुरीषीभावाः
द्वितीयानिष्पुरीषीभावम् निष्पुरीषीभावौ निष्पुरीषीभावान्
तृतीयानिष्पुरीषीभावेण निष्पुरीषीभावाभ्याम् निष्पुरीषीभावैः निष्पुरीषीभावेभिः
चतुर्थीनिष्पुरीषीभावाय निष्पुरीषीभावाभ्याम् निष्पुरीषीभावेभ्यः
पञ्चमीनिष्पुरीषीभावात् निष्पुरीषीभावाभ्याम् निष्पुरीषीभावेभ्यः
षष्ठीनिष्पुरीषीभावस्य निष्पुरीषीभावयोः निष्पुरीषीभावाणाम्
सप्तमीनिष्पुरीषीभावे निष्पुरीषीभावयोः निष्पुरीषीभावेषु

समास निष्पुरीषीभाव

अव्यय ॰निष्पुरीषीभावम् ॰निष्पुरीषीभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria