सुबन्तावली ?निष्प्रीतिक

Roma

पुमान्एकद्विबहु
प्रथमानिष्प्रीतिकः निष्प्रीतिकौ निष्प्रीतिकाः
सम्बोधनम्निष्प्रीतिक निष्प्रीतिकौ निष्प्रीतिकाः
द्वितीयानिष्प्रीतिकम् निष्प्रीतिकौ निष्प्रीतिकान्
तृतीयानिष्प्रीतिकेन निष्प्रीतिकाभ्याम् निष्प्रीतिकैः निष्प्रीतिकेभिः
चतुर्थीनिष्प्रीतिकाय निष्प्रीतिकाभ्याम् निष्प्रीतिकेभ्यः
पञ्चमीनिष्प्रीतिकात् निष्प्रीतिकाभ्याम् निष्प्रीतिकेभ्यः
षष्ठीनिष्प्रीतिकस्य निष्प्रीतिकयोः निष्प्रीतिकानाम्
सप्तमीनिष्प्रीतिके निष्प्रीतिकयोः निष्प्रीतिकेषु

समास निष्प्रीतिक

अव्यय ॰निष्प्रीतिकम् ॰निष्प्रीतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria