Declension table of ?niṣprayojanā

Deva

FeminineSingularDualPlural
Nominativeniṣprayojanā niṣprayojane niṣprayojanāḥ
Vocativeniṣprayojane niṣprayojane niṣprayojanāḥ
Accusativeniṣprayojanām niṣprayojane niṣprayojanāḥ
Instrumentalniṣprayojanayā niṣprayojanābhyām niṣprayojanābhiḥ
Dativeniṣprayojanāyai niṣprayojanābhyām niṣprayojanābhyaḥ
Ablativeniṣprayojanāyāḥ niṣprayojanābhyām niṣprayojanābhyaḥ
Genitiveniṣprayojanāyāḥ niṣprayojanayoḥ niṣprayojanānām
Locativeniṣprayojanāyām niṣprayojanayoḥ niṣprayojanāsu

Adverb -niṣprayojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria