Declension table of niṣprayojana

Deva

NeuterSingularDualPlural
Nominativeniṣprayojanam niṣprayojane niṣprayojanāni
Vocativeniṣprayojana niṣprayojane niṣprayojanāni
Accusativeniṣprayojanam niṣprayojane niṣprayojanāni
Instrumentalniṣprayojanena niṣprayojanābhyām niṣprayojanaiḥ
Dativeniṣprayojanāya niṣprayojanābhyām niṣprayojanebhyaḥ
Ablativeniṣprayojanāt niṣprayojanābhyām niṣprayojanebhyaḥ
Genitiveniṣprayojanasya niṣprayojanayoḥ niṣprayojanānām
Locativeniṣprayojane niṣprayojanayoḥ niṣprayojaneṣu

Compound niṣprayojana -

Adverb -niṣprayojanam -niṣprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria