सुबन्तावली ?निष्प्रगल

Roma

पुमान्एकद्विबहु
प्रथमानिष्प्रगलः निष्प्रगलौ निष्प्रगलाः
सम्बोधनम्निष्प्रगल निष्प्रगलौ निष्प्रगलाः
द्वितीयानिष्प्रगलम् निष्प्रगलौ निष्प्रगलान्
तृतीयानिष्प्रगलेन निष्प्रगलाभ्याम् निष्प्रगलैः निष्प्रगलेभिः
चतुर्थीनिष्प्रगलाय निष्प्रगलाभ्याम् निष्प्रगलेभ्यः
पञ्चमीनिष्प्रगलात् निष्प्रगलाभ्याम् निष्प्रगलेभ्यः
षष्ठीनिष्प्रगलस्य निष्प्रगलयोः निष्प्रगलानाम्
सप्तमीनिष्प्रगले निष्प्रगलयोः निष्प्रगलेषु

समास निष्प्रगल

अव्यय ॰निष्प्रगलम् ॰निष्प्रगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria