Declension table of ?niṣpītā

Deva

FeminineSingularDualPlural
Nominativeniṣpītā niṣpīte niṣpītāḥ
Vocativeniṣpīte niṣpīte niṣpītāḥ
Accusativeniṣpītām niṣpīte niṣpītāḥ
Instrumentalniṣpītayā niṣpītābhyām niṣpītābhiḥ
Dativeniṣpītāyai niṣpītābhyām niṣpītābhyaḥ
Ablativeniṣpītāyāḥ niṣpītābhyām niṣpītābhyaḥ
Genitiveniṣpītāyāḥ niṣpītayoḥ niṣpītānām
Locativeniṣpītāyām niṣpītayoḥ niṣpītāsu

Adverb -niṣpītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria