Declension table of ?niṣpiṣṭā

Deva

FeminineSingularDualPlural
Nominativeniṣpiṣṭā niṣpiṣṭe niṣpiṣṭāḥ
Vocativeniṣpiṣṭe niṣpiṣṭe niṣpiṣṭāḥ
Accusativeniṣpiṣṭām niṣpiṣṭe niṣpiṣṭāḥ
Instrumentalniṣpiṣṭayā niṣpiṣṭābhyām niṣpiṣṭābhiḥ
Dativeniṣpiṣṭāyai niṣpiṣṭābhyām niṣpiṣṭābhyaḥ
Ablativeniṣpiṣṭāyāḥ niṣpiṣṭābhyām niṣpiṣṭābhyaḥ
Genitiveniṣpiṣṭāyāḥ niṣpiṣṭayoḥ niṣpiṣṭānām
Locativeniṣpiṣṭāyām niṣpiṣṭayoḥ niṣpiṣṭāsu

Adverb -niṣpiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria