Declension table of ?niṣpiṣṭa

Deva

NeuterSingularDualPlural
Nominativeniṣpiṣṭam niṣpiṣṭe niṣpiṣṭāni
Vocativeniṣpiṣṭa niṣpiṣṭe niṣpiṣṭāni
Accusativeniṣpiṣṭam niṣpiṣṭe niṣpiṣṭāni
Instrumentalniṣpiṣṭena niṣpiṣṭābhyām niṣpiṣṭaiḥ
Dativeniṣpiṣṭāya niṣpiṣṭābhyām niṣpiṣṭebhyaḥ
Ablativeniṣpiṣṭāt niṣpiṣṭābhyām niṣpiṣṭebhyaḥ
Genitiveniṣpiṣṭasya niṣpiṣṭayoḥ niṣpiṣṭānām
Locativeniṣpiṣṭe niṣpiṣṭayoḥ niṣpiṣṭeṣu

Compound niṣpiṣṭa -

Adverb -niṣpiṣṭam -niṣpiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria