Declension table of ?niṣpeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeniṣpeṣaṇam niṣpeṣaṇe niṣpeṣaṇāni
Vocativeniṣpeṣaṇa niṣpeṣaṇe niṣpeṣaṇāni
Accusativeniṣpeṣaṇam niṣpeṣaṇe niṣpeṣaṇāni
Instrumentalniṣpeṣaṇena niṣpeṣaṇābhyām niṣpeṣaṇaiḥ
Dativeniṣpeṣaṇāya niṣpeṣaṇābhyām niṣpeṣaṇebhyaḥ
Ablativeniṣpeṣaṇāt niṣpeṣaṇābhyām niṣpeṣaṇebhyaḥ
Genitiveniṣpeṣaṇasya niṣpeṣaṇayoḥ niṣpeṣaṇānām
Locativeniṣpeṣaṇe niṣpeṣaṇayoḥ niṣpeṣaṇeṣu

Compound niṣpeṣaṇa -

Adverb -niṣpeṣaṇam -niṣpeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria